A 405-17 Camatkāracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 405/17
Title: Camatkāracintāmaṇi
Dimensions: 23.7 x 9.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7053
Remarks:
Reel No. A 405-17 Inventory No. 13703
Title Camatkāraciṃtāmaṇi
Author Nārāyaṇa Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 23.7 x 9.6 cm
Folios 9
Lines per Folio 9-11
Foliation figures in the upper left and lower right hand margins ofverso beneath the title: ca. ci. and Rāmaḥ
Scribe Hemanārāyaṇa
Date of Copying VS18⟨0⟩44 ŚS 1709
Place of Deposit NAK
Accession No. 5/7053
Manuscript Features
Stamp Nepal NationalLibrary,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
lasat pītapaṭṭāmbaraṃ kṛṣṇacaṃdraṃ
mudā rādhayāliṃgitaṃ vidyuteva ||
dhanaṃ saṃpraṇamyātra nā(2)rāyaṇākhyas
camatkāracintāmaṇim ātanoti (!) || 1 ||
kvaṇat kiṃkiṇījālakolāhalāḍhyaṃ
lasat pītavāso(3) vasānaṃ calaṃtam ||
yaśodāṃgaṇe yoginām apyagamyaṃ
bhajehaṃ mukundaṃ ghanaśyāmavarṇaṃ || 2 || (fol. 1v1–3)
End
śikhiriṣphago(5) vasthi guhyaṃgri netre
rujāpīḍanaṃ mātulānaiva śarmaḥ ||
tadā rājatulyaṃ naraṃ sahyayaṃtad
ripū(6)ṇāṃ vināśaṃ raṇeśau karoti
iti ketubhāvaphalam || ||
camatkāraciṃtāmaṇau yat kha(7)gānāṃ
phalaṃ kirttitaṃ bhaṭṭanārāyaṇena ||
paṭhed yo dvijas tasya rājñāṃ sabhāyāṃ
samakṣe prava(8)ktuṃ na cānye samarthaḥ (!) || 1 || (fol. 9v4–8)
Colophon
iti bhaṭṭanārāyaṇaviracite camatkāraciṃtāmaṇau grahabhā(9)vaphalādhyāyaḥ || || śrīmādhavaḥ || || śrīśāke 1709 || śrī samvat 18044 (!) || || || || (10)iti jyeṣṭhaśudi roj1|| || || || likhitaṃ śrīhemanārāyaṇena śubham astu || || śubhaṃ(11)bhūyāt || || śrībhavānyai namaḥ || || śrīdhātryai namaḥ || || śrīsarasvatyai namaḥ || || śrīrāmaḥ–|| (fol. 9v8–11)
Microfilm Details
Reel No. A 405/17
Date of Filming 24-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 25-09-2004
Bibliography