A 405-17 Camatkāracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/17
Title: Camatkāracintāmaṇi
Dimensions: 23.7 x 9.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7053
Remarks:


Reel No. A 405-17 Inventory No. 13703

Title Camatkāraciṃtāmaṇi

Author Nārāyaṇa Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 23.7 x 9.6 cm

Folios 9

Lines per Folio 9-11

Foliation figures in the upper left and lower right hand margins ofverso beneath the title: ca. ci. and Rāmaḥ

Scribe Hemanārāyaṇa

Date of Copying VS18⟨0⟩44 ŚS 1709

Place of Deposit NAK

Accession No. 5/7053

Manuscript Features

Stamp Nepal NationalLibrary,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

lasat pītapaṭṭāmbaraṃ kṛṣṇacaṃdraṃ

mudā rādhayāliṃgitaṃ vidyuteva ||

dhanaṃ saṃpraṇamyātra nā(2)rāyaṇākhyas

camatkāracintāmaṇim ātanoti (!) || 1 ||

kvaṇat kiṃkiṇījālakolāhalāḍhyaṃ

lasat pītavāso(3) vasānaṃ calaṃtam ||

yaśodāṃgaṇe yoginām apyagamyaṃ

bhajehaṃ mukundaṃ ghanaśyāmavarṇaṃ || 2 || (fol. 1v1–3)

End

śikhiriṣphago(5) vasthi guhyaṃgri netre

rujāpīḍanaṃ mātulānaiva śarmaḥ ||

tadā rājatulyaṃ naraṃ sahyayaṃtad

ripū(6)ṇāṃ vināśaṃ raṇeśau karoti

iti ketubhāvaphalam || ||

camatkāraciṃtāmaṇau yat kha(7)gānāṃ

phalaṃ kirttitaṃ bhaṭṭanārāyaṇena ||

paṭhed yo dvijas tasya rājñāṃ sabhāyāṃ

samakṣe prava(8)ktuṃ na cānye samarthaḥ (!) || 1 || (fol. 9v4–8)

Colophon

iti bhaṭṭanārāyaṇaviracite camatkāraciṃtāmaṇau grahabhā(9)vaphalādhyāyaḥ || || śrīmādhavaḥ || || śrīśāke 1709 || śrī samvat 18044 (!) || || || || (10)iti jyeṣṭhaśudi roj1|| || || ||  likhitaṃ śrīhemanārāyaṇena śubham astu || || śubhaṃ(11)bhūyāt || || śrībhavānyai namaḥ || ||  śrīdhātryai namaḥ || ||  śrīsarasvatyai namaḥ || ||  śrīrāmaḥ–|| (fol. 9v8–11)

Microfilm Details

Reel No. A 405/17

Date of Filming 24-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 25-09-2004

Bibliography